tataḥ śvetairhayairyukte mahati syandane sthitau .
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ ||1-14||
।।1.14।।इसके उपरान्त श्वेत अश्वों से युक्त भव्य रथ में बैठे हुये माधव (श्रीकृष्ण) और पाण्डुपुत्र अर्जुन ने भी अपने दिव्य शंख बजाये।
(Bhagavad Gita, Chapter 1, Shloka 14) || @BhagavadGitaApi⏪ BG-1.13 ।। BG-1.15 ⏩