yotsyamānānavekṣe.ahaṃ ya ete.atra samāgatāḥ .
dhārtarāṣṭrasya durbuddheryuddhe priyacikīrṣavaḥ ||1-23||
।।1.23।।दुर्बुद्धि धार्तराष्ट्र (दुर्योधन) का युद्ध में प्रिय चाहने वाले जो ये राजा लोग यहाँ एकत्र हुए हैं, उन युद्ध करने वालों को मैं देखूँगा।
(Bhagavad Gita, Chapter 1, Shloka 23) || @BhagavadGitaApi⏪ BG-1.22 ।। BG-1.24 ⏩