buddhirjñānamasammohaḥ kṣamā satyaṃ damaḥ śamaḥ .
sukhaṃ duḥkhaṃ bhavo.abhāvo bhayaṃ cābhayameva ca ||10-4||
।।10.4।। बुद्धि, ज्ञान, मोह का अभाव, क्षमा, सत्य, दम (इन्द्रिय संयम), शम (मन: संयम), सुख, दु:ख, जन्म और मृत्यु, भय और अभय।।
(Bhagavad Gita, Chapter 10, Shloka 4) || @BhagavadGitaApi⏪ BG-10.3 ।। BG-10.5 ⏩