upadraṣṭānumantā ca bhartā bhoktā maheśvaraḥ .
paramātmeti cāpyukto dehe.asminpuruṣaḥ paraḥ ||13-23||
।।13.23।। परम पुरुष ही इस देह में उपद्रष्टा, अनुमन्ता ,भर्ता, भोक्ता, महेश्वर और परमात्मा कहा जाता है।।
(Bhagavad Gita, Chapter 13, Shloka 23) || @BhagavadGitaApi⏪ BG-13.22 ।। BG-13.24 ⏩