brahmaṇo hi pratiṣṭhāhamamṛtasyāvyayasya ca .
śāśvatasya ca dharmasya sukhasyaikāntikasya ca ||14-27||
।।14.27।। क्योंकि मैं अमृत, अव्यय, ब्रह्म, शाश्वत धर्म और ऐकान्तिक अर्थात् पारमार्थिक सुख की प्रतिष्ठा हूँ।।
(Bhagavad Gita, Chapter 14, Shloka 27) || @BhagavadGitaApi⏪ BG-14.26 ।। BG-15.1 ⏩