ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ .
prāṇāpānasamāyuktaḥ pacāmyannaṃ caturvidham ||15-14||
।।15.14।। मैं ही समस्त प्राणियों के देह में स्थित वैश्वानर अग्निरूप होकर प्राण और अपान से युक्त चार प्रकार के अन्न को पचाता हूँ।।
(Bhagavad Gita, Chapter 15, Shloka 14) || @BhagavadGitaApi⏪ BG-15.13 ।। BG-15.15 ⏩