tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā .
bhavanti sampadaṃ daivīmabhijātasya bhārata ||16-3||
।।16.3।। हे भारत ! तेज, क्षमा, धैर्य, शौच (शुद्धि), अद्रोह और अतिमान (गर्व) का अभाव ये सब दैवी संपदा को प्राप्त पुरुष के लक्षण हैं।।
(Bhagavad Gita, Chapter 16, Shloka 3) || @BhagavadGitaApi⏪ BG-16.2 ।। BG-16.4 ⏩