yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat .
ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam ||17-10||
।।17.10।। अर्धपक्व, रसरहित, दुर्गन्धयुक्त, बासी, उच्छिष्ट तथा अपवित्र (अमेध्य) अन्न तामस जनों को प्रिय होता है।।
(Bhagavad Gita, Chapter 17, Shloka 10) || @BhagavadGitaApi⏪ BG-17.9 ।। BG-17.11 ⏩