manaḥ prasādaḥ saumyatvaṃ maunamātmavinigrahaḥ .
bhāvasaṃśuddhirityetattapo mānasamucyate ||17-16||
।।17.16।। मन की प्रसन्नता, सौम्यभाव, मौन आत्मसंयम और अन्त:करण की शुद्धि यह सब मानस तप कहलाता है।।
(Bhagavad Gita, Chapter 17, Shloka 16) || @BhagavadGitaApi⏪ BG-17.15 ।। BG-17.17 ⏩