yattu pratyupakārārthaṃ phalamuddiśya vā punaḥ .
dīyate ca parikliṣṭaṃ taddānaṃ rājasaṃ smṛtam ||17-21||
।।17.21।। और जो दान क्लेशपूर्वक तथा प्रत्युपकार के उद्देश्य से अथवा फल की कामना रखकर दिया जाता हैं, वह दान राजस माना गया है।।
(Bhagavad Gita, Chapter 17, Shloka 21) || @BhagavadGitaApi⏪ BG-17.20 ।। BG-17.22 ⏩