na hi dehabhṛtā śakyaṃ tyaktuṃ karmāṇyaśeṣataḥ .
yastu karmaphalatyāgī sa tyāgītyabhidhīyate ||18-11||
।।18.11।। क्योंकि देहधारी पुरुष के द्वारा अशेष कर्मों का त्याग संभव नहीं है, इसलिए जो कर्मफल त्यागी है, वही पुरुष त्यागी कहा जाता है।।
(Bhagavad Gita, Chapter 18, Shloka 11) || @BhagavadGitaApi⏪ BG-18.10 ।। BG-18.12 ⏩