adhiṣṭhānaṃ tathā kartā karaṇaṃ ca pṛthagvidham .
vividhāśca pṛthakceṣṭā daivaṃ caivātra pañcamam ||18-14||
।।18.14।। अधिष्ठान (शरीर), कर्ता ,विविध करण (इन्द्रियादि) ,विविध और पृथक्-पृथक् चेष्टाएं तथा पाँचवा हेतु दैव है।।
(Bhagavad Gita, Chapter 18, Shloka 14) || @BhagavadGitaApi⏪ BG-18.13 ।। BG-18.15 ⏩