tatraivaṃ sati kartāramātmānaṃ kevalaṃ tu yaḥ .
paśyatyakṛtabuddhitvānna sa paśyati durmatiḥ ||18-16||
।।18.16।। अब इस स्थिति में जो पुरुष असंस्कृत बुद्धि होने के कारण, केवल शुद्ध आत्मा को कर्ता समझता हैं, वह दुर्मति पुरुष (यथार्थ) नहीं देखता है।।
(Bhagavad Gita, Chapter 18, Shloka 16) || @BhagavadGitaApi⏪ BG-18.15 ।। BG-18.17 ⏩