pṛthaktvena tu yajjñānaṃ nānābhāvānpṛthagvidhān .
vetti sarveṣu bhūteṣu tajjñānaṃ viddhi rājasam ||18-21||
।।18.21।। जिस ज्ञान के द्वारा मनुष्य समस्त भूतों में नाना भावों को पृथक्-पृथक् जानता है, उस ज्ञान को तुम राजस जानो।।
(Bhagavad Gita, Chapter 18, Shloka 21) || @BhagavadGitaApi⏪ BG-18.20 ।। BG-18.22 ⏩