rāgī karmaphalaprepsurlubdho hiṃsātmako.aśuciḥ .
harṣaśokānvitaḥ kartā rājasaḥ parikīrtitaḥ ||18-27||
।।18.27।। रागी, कर्मफल का इच्छुक, लोभी, हिंसक स्वभाव वाला, अशुद्ध और हर्षशोक से युक्त कर्ता राजस कहलाता है।।
(Bhagavad Gita, Chapter 18, Shloka 27) || @BhagavadGitaApi⏪ BG-18.26 ।। BG-18.28 ⏩