ayuktaḥ prākṛtaḥ stabdhaḥ śaṭho naiṣkṛtiko.alasaḥ .
viṣādī dīrghasūtrī ca kartā tāmasa ucyate ||18-28||
।।18.28।। अयुक्त, प्राकृत, स्तब्ध, शठ, नैष्कृतिक, आलसी, विषादी और दीर्घसूत्री कर्ता तामस कहा जाता है।।
(Bhagavad Gita, Chapter 18, Shloka 28) || @BhagavadGitaApi⏪ BG-18.27 ।। BG-18.29 ⏩