yayā svapnaṃ bhayaṃ śokaṃ viṣādaṃ madameva ca .
na vimuñcati durmedhā dhṛtiḥ sā pārtha tāmasī ||18-35||
।।18.35।। हो पार्थ ! दुर्बुद्धि पुरुष जिस धारणा के द्वारा, स्वप्न, भय, शोक, विषाद और मद को नहीं त्यागता है, वह धृति तामसी है।।
(Bhagavad Gita, Chapter 18, Shloka 35) || @BhagavadGitaApi⏪ BG-18.34 ।। BG-18.36 ⏩