brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca parantapa .
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ ||18-41||
।।18.41।। हे परन्तप! ब्राह्मणों, क्षत्रियों, वैश्यों और शूद्रों के कर्म, स्वभाव से उत्पन्न गुणों के अनुसार विभक्त किये गये हैं।।
(Bhagavad Gita, Chapter 18, Shloka 41) || @BhagavadGitaApi⏪ BG-18.40 ।। BG-18.42 ⏩