śamo damastapaḥ śaucaṃ kṣāntirārjavameva ca .
jñānaṃ vijñānamāstikyaṃ brahmakarma svabhāvajam ||18-42||
।।18.42।। शम, दम, तप, शौच, क्षान्ति, आर्जव, ज्ञान, विज्ञान और आस्तिक्य - ये ब्राह्मण के स्वाभाविक कर्म हैं।।
(Bhagavad Gita, Chapter 18, Shloka 42) || @BhagavadGitaApi⏪ BG-18.41 ।। BG-18.43 ⏩