cetasā sarvakarmāṇi mayi saṃnyasya matparaḥ .
buddhiyogamupāśritya maccittaḥ satataṃ bhava ||18-57||
।।18.57।। मन से समस्त कर्मों का संन्यास मुझमें करके मत्परायण होकर बुद्धियोग का आश्रय लेकर तुम सतत मच्चित्त बनो।।
(Bhagavad Gita, Chapter 18, Shloka 57) || @BhagavadGitaApi⏪ BG-18.56 ।। BG-18.58 ⏩