yastvātmaratireva syādātmatṛptaśca mānavaḥ .
ātmanyeva ca santuṣṭastasya kāryaṃ na vidyate ||3-17||
।।3.17।। परन्तु जो मनुष्य आत्मा में ही रमने वाला आत्मा में ही तृप्त तथा आत्मा में ही सन्तुष्ट हो उसके लिये कोई कर्तव्य नहीं रहता।।
(Bhagavad Gita, Chapter 3, Shloka 17) || @BhagavadGitaApi⏪ BG-3.16 ।। BG-3.18 ⏩