labhante brahmanirvāṇamṛṣayaḥ kṣīṇakalmaṣāḥ .
chinnadvaidhā yatātmānaḥ sarvabhūtahite ratāḥ ||5-25||
।।5.25।। वे ऋषिगण मोक्ष को प्राप्त होते हैं - जिनके पाप नष्ट हो गये हैं, जो छिन्नसंशय, संयमी और भूतमात्र के हित में रमने वाले हैं।।
(Bhagavad Gita, Chapter 5, Shloka 25) || @BhagavadGitaApi⏪ BG-5.24 ।। BG-5.26 ⏩