kāmakrodhaviyuktānāṃ yatīnāṃ yatacetasām .
abhito brahmanirvāṇaṃ vartate viditātmanām ||5-26||
।।5.26।। काम और क्रोध से रहित, संयतचित्त वाले तथा आत्मा को जानने वाले यतियों के लिए सब ओर मोक्ष (या ब्रह्मानन्द) विद्यमान रहता है।।
(Bhagavad Gita, Chapter 5, Shloka 26) || @BhagavadGitaApi⏪ BG-5.25 ।। BG-5.27 ⏩