ātmaupamyena sarvatra samaṃ paśyati yo.arjuna .
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ ||6-32||
।।6.32।। हे अर्जुन ! जो पुरुष अपने समान सर्वत्र सम देखता है, चाहे वह सुख हो या दु:ख, वह परम योगी माना गया है।।
(Bhagavad Gita, Chapter 6, Shloka 32) || @BhagavadGitaApi⏪ BG-6.31 ।। BG-6.33 ⏩