gatirbhartā prabhuḥ sākṣī nivāsaḥ śaraṇaṃ suhṛt .
prabhavaḥ pralayaḥ sthānaṃ nidhānaṃ bījamavyayam ||9-18||
।।9.18।। गति (लक्ष्य), भरण-पोषण करने वाला, प्रभु (स्वामी), साक्षी, निवास, शरणस्थान तथा मित्र और उत्पत्ति, प्रलयरूप तथा स्थान (आधार), निधान और अव्यय कारण भी मैं हूँ।।
(Bhagavad Gita, Chapter 9, Shloka 18) || @BhagavadGitaApi⏪ BG-9.17 ।। BG-9.19 ⏩